(ārya)tārāstutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

(आर्य)तारास्तुतिः

(ārya)tārāstutiḥ

ācārya candradāsakṛtā

namastārāyai

sukhadacakracārucūḍāmaṇiruciramarīcisaṃcaya-

pracuraśikhāpracāraparicumbitacarcitacaraṇacandrake|

jagati carācare'pi sācīkṛtacakitakṛpālulocane

stutivacanopacāramucitācaratiṃ racayāmi devi te|| 1||

nakharakaṭhorakoṭikuṭṭitakarikaṭataṭapāṭanotkaṭāḥ

pravikaṭarudhirapaṭalapaṭapālitā aṭavīviluṇṭhakāḥ|

vikaṭasaṭāṭṭahāsaghaṭitāvaṭataṭaghaṭānodbhaṭāstvajjuṣi

jhaṭiti yānti saṭinaḥ kuṇṭhādapi kuṇṭhaśaktitām|| 2||

malinamahākapolatalavigalitamadajalamalanavihvalāḥ

skhaladalijālabahalakolāhalalitavilāsalāsinaḥ|

vicalitakarṇatālapavanāhatalalitavilepadhūlayaḥ

pathi na gajāścalanti kulaśailatulāstava lā(nā)malālitāḥ|| 3||

mārutaghātajātarabhasocchaladanalaśikhākadambaka-

pratihatapurapurandhrihāhāravatvaritadigantabhairavaḥ|

uddhatadhūmradhūmadhūlidhutabaddhaghanāndhakārakaṃ

tvannatinītigatireti śamaṃ bahuśo hutāśanaḥ|| 4||

calitalatāvitānakuṭilodgamadurgamagahanavartinaḥ

sapadi puro narasya tāreti manāgapi nāmadhāriṇaḥ|

sphītaphaṇaughaghoraphūtkāraparisphuratānalasphuṭa-

sphuraduruvisphuliṅgavisphāriṇi phaṇini viṣaṃ vinaśyati|| 5||

kṣaṇakṛtakopakampakarakarṣitakharakaravālanirmala-

vyatikarakarakaravālavikarālamahābalabhujārgalaḥ|

prasthitapathikanikaṭakaṭavighaṭanapaṭuratiniṣṭhurāśayo

bhagavati bhaktivantumupasarpati tava na vane'pi taskaraḥ|| 6||

yo'pi narendravīrahuṅkārakacagrahanigraho

grahagrasta iva rajjuhiñjīravajarjaritāṅgapañjaraḥ|

pratipadakhanakhanāyamānamukharīkṛtakharakharaśṛṅkhalāvali-

stvaccaraṇāravindamabhivandya sa nandati muktabandhanaḥ|| 7||

kalakalakalilalolakallolajalollalatkālikānilā-

sphālitavipulabahalavelākulakūlatamālapallavāt|

sarabhasamakaranikarakharanakharasudustarato'pi sāgarāt

tāriṇi taralatārataratārakamāturametya rakṣasi|| 8||

sūkṣmavirāvasārasaraghotkaranirbharaghoraghargharaghrāṇā

ghṛṇāṅaghripāṇyasravisrīkṛtakvathitaśarīrapañjarā|

yatkṣaṇamahāprasādāveśatvatpraṇatā tāriṇi kāmarūpiṇā

tatkṣaṇalabdhalolakiraṇamaṇikuṇḍalamaṇḍitagaṇḍamaṇḍalā|| 9||

yūkavikīrṇaśīrṇapaṭakarpaṭakaṭitaṭaveṣṭanodbhaṭaḥ

saṃkaṭapeṭṭapūramātrārjanaparapurapiṇḍatarkaṇaḥ|

yadi tava nāmakaṃ hṛdi karoti hi rākṣasaikakaḥ

prauḍhavadhūvidhūtacāmīkarakhacitavicitracāmaram|| 10||

śrīcandradāsaviracitā''ryatārāstutiḥ samāptā|